You are currently viewing Mata Mangal Chandika Stotram lyrics श्री मंगल चंडिका स्तोत्रम्

Mata Mangal Chandika Stotram lyrics श्री मंगल चंडिका स्तोत्रम्

मंगल चंडिका स्तोत्र lyrics

श्री मंगलचंडिकास्तोत्रम्

ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके I
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः II

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः I
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् II

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः I
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् II

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् I
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् II

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् I
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् II

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् I
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् II

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् I
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् II
संसारसागरे घोरे पोतरुपां वरां भजे II

देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने I
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः II

शंकर उवाच रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके I
हारिके विपदां राशेर्हर्षमङ्गलकारिके II

हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके I
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके II

मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले I
सतां मन्गलदे देवि सर्वेषां मन्गलालये II

पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते I
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् II

मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले I
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि II

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् I
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे II

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् I
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः II

देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः I
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् II

II इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम् II

श्री मंगल चंडिका स्तोत्रम् (हिंदी अनुवाद)

‘ ॐ हृीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ऐं क्रूं फट् स्वाहा ॥ ‘

इक्कीस अक्षरका यह मन्त्र सुपूजित होनेपर भक्तोंकी संपूर्ण कामना प्रदान करनेके लिये कल्पवृक्षस्वरुप है ।

ब्रह्मन् ! अब ध्यान सुनो । सर्वसम्मत ध्यान वेदप्रणित है ।
” सुस्थिर यौवना भगवती मङ्गलचण्डिका सदा सोलह
वर्षकी ही जान पडती हैं । ये सम्पूर्ण रुप-गुणसे सम्पन्न,
कोमलाङ्गी एवं मनोहारिणी हैं ।
श्र्वेत चम्पाके समान इनका गौरवर्ण तथा
करोडों चन्द्रमाओंके तुल्य इनकी
मनोहर कान्ति हैं ।
वे अग्निशुद्ध दिव्य वस्त्र धारण किये
रत्नमय आभूषणोंसे विभूषित हैं ।
मल्लिका पुष्पोंसे समलंकृत केशपाश धारण करती हैं ।
बिम्बसदृश लाल ओठ, सुन्दर दन्त पक्तिं
तथा शरत्कालके प्रफुल्ल कमलकी
भाँति शोभायमान मुखवाली मङ्गलचण्डिकाके प्रसन्न
अरविंद जैसे वदनपर मन्द मुस्कानकी छटा छा रही हैं ।
इनके दोनों नेत्र सुन्दर खिले
हुए नीलकमलके समान मनोहर जान पडते हैं ।
सबको सम्पूर्ण सम्पदा प्रदान करनेवाली ये जगदम्बा घोर संसार
सागरसे उबारनेमें जहाजका काम करती हैं ।
मैं सदा इनका भजन करता हूँ । “
मुने ! यह तो भगवती मङ्गलचण्डिकाका ध्यान हुआ ।
ऐसे ही स्तवन भी है, सुनो !
महादेवजीने कहा—–
” जगन्माता भगवती मङ्गलचण्डिके !
आप सम्पूर्ण विपत्तियोंका विध्वंस करनेवाली हो एवं हर्ष तथा मङ्गल
प्रदान करनेको सदा प्रस्तुत रहती हो ।
मेरी रक्षा करो, रक्षा करो ।
खुले हाथ हर्ष और मङ्गल देनेवाली हर्ष मङ्गलचण्डिके !
आप शुभा, मङ्गलदक्षा, शुभमङ्गलचण्डिका, मङ्गला, मङ्गलार्हा तथा सर्वमङ्गलमङ्गला कहलाती हो ।
देवि ! साधुपुरुषोंको मङ्गल प्रदान करना तुम्हारा स्वाभाविक गुण हैं ।
तुम सबके लिये मङ्गलका आश्रय हो ।
देवि ! तुम मङ्गलग्रहकी इष्टदेवी हो ।
मङ्गलके दिन तुम्हारी पूजा होनी चाहिये ।
मनुवंशमें उत्पन्न राजा मङ्गलकी पूजनीया देवी यहो ।
मङ्गलाधिष्ठात्री देवी !
तुम मङ्गलोंके लिये भी मङ्गल हो ।
जगत्के समस्त मङ्गल तुमपर आश्रित हैं ।
तुम सबको मोक्षमय मङ्गल प्रदान करती हो ।
मङ्गलको सुपूजित होनेपर मङ्गलमय
सुख प्रदान करनेवाली देवि !
तुम संसारकी सारभूता मङ्गलाधारा तथा समस्त कर्मोंसे परे हो । “
इस स्तोत्रसे स्तुति करके भगवान् शंकरने देवी मङ्गचण्डिकाकी उपासना की ।
वे प्रति मङ्गलवारको उनका पूजन करते चले जाते हैं ।
यों ये भगवती सर्वमङ्गला सर्वप्रथम भगवान् शंकरसे पूजित हुई ।
उनके दूसरे उपासक मङ्गल ग्रह हैं ।
तीसरी बार राजा मङ्गलने तथा चौथी बार मङ्गलके
दिन कुछ सुन्दरी स्त्रियोंने इन देवीकी पूजा की ।
पाँचवीं बार मङ्गलकी कामना रखनेवाले बहुसंख्यक
मनुष्योंने मङ्गलचण्डिकाका पूजन किया ।
फिर तो विश्वेश शंकरसे सुपूजित ये देवी
प्रत्येक विश्र्वमें सदा पूजित होने
लगीं । मुने ! इसके बाद देवता, मुनि,
मनु और मानव सभी
सर्वत्र इन परमेश्र्वरीकी पूजा करने लगे ।
फलश्रुति :–जो पुरुष मनको एकाग्र करके भगवती
मङ्गलचण्डिकाके इस स्तोत्रका श्रवण करता है,
उसे सदा मङ्गल प्राप्त होता है ।
अमङ्गल उसके पास नहीं आ सकता ।
उसके पुत्र और पौत्रोंमें वृद्धि होती है
तथा उसे प्रतिदिन मङ्गलही दृष्टिगोचर होता है ।

यह अनुवाद गीताप्रेस गोरखपुर द्वारा प्रकाशित संक्षिप्त ब्रह्मवैवर्तपुराणमे किये गये हिंदी अनुवादपर आधारित है तथा उनके प्रति नम्रतापूर्वक कृतज्ञता प्रगतकरते हुए साधकोंके लिये सादर किया गया है ।

इन्हें भी पढ़ें:

Leave a Reply